Caturthaviṃśatitamaparivartaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:


 



caturthaviṃśatitamaparivartaḥ |



 



saptamasarvamārābhibhavena svarūpavivṛddhyarthamāha | atha khalu bhagavānityādi | śikṣata ityādi padatrayaṃ prayogānantaryavimuktimārgabhedāduktam | śokaśalyaviddhā iti svagocarātikrameṇa vaimanasyaprāptāḥ  | caratyasamāhitena cittena,yogamāpadyate sasamāhitena | na hyevamatra yujyamānamiti | yathānyeṣu sūtrānteṣu bhāṣitaṃ,tathā naivātra ghaṭamānavastu nirdiṣṭamato'sya bhāṣitasya śrutacintāmayajñānena boddhumaśakyatvādyathākramamagādhamāsvādañca na prāpnuyāmityarthaḥ | mṛdumadhyādhimātrasukhodayena tuṣṭa udagra āttamanāstathaiva trividhasaumanasyotpādātpramuditaḥ prītisaumanasyajātaḥ | prayogādiṣu vighnakaraṇāsāmarthyātsaṃharṣajāto harṣitacittaḥ prītiprāmodyajātaḥ | tathaiva tatkasya hetorityāśaṅkyāha | dūrīkarotītyādi | udgatā ityutsadāḥ | adhyākrāntā ityabhibhūtāḥ | anirdiṣṭatvāyetyādi padacatuṣṭayaṃ narakatiryakpretāsuragatisaṃvartanīyatvāditi kecit | tatra svasthāne bāhyamārambhāt kalahāyati | rājakulādau vivadanādvivadati | daṇḍādigrahaṇādvigṛhīte | duḥkhaṃ prati samājñānādākrośati | prahāraniyamanātparibhāṣate dveṣopanipātāddhyāpadyate | krodhotpādāt doṣamutpādayati | sannāhaḥ sannahya iti | yadi sā sarvajñatā parityaktā tadā kalahādisamutthapāpāpanayanārtham | cittotpādasaṃkhyāvacchinnakalpapramāṇaṃ vīryaṃ karaṇīyamityarthaḥ | gurutaratvāt pāpasyāniḥsaraṇasambhavapraśnārthamāha | asti bhagavannityādi | sambhavapratipattipakṣatvena sarveṣāmeva sampratikarmako dharma iti vyāptamāvedayannāha | sanniḥsaraṇa ityādi | etaduktaṃ śrāvakayānikānāṃ saṃyāne saṃghādiśeṣādyāpatteḥ pratikriyādeśanayā sampratikadharmako dharmadeśikastathā mahāyānikānāṃ bodhisattvapiṭakādau deśita iti | prādhānyādbodhisattvānāmārabhya spaṣṭayannāha | tatrānanda yo'mityādi | kṛtapāpadeśanānna deśayati | akaraṇasaṃvarākaraṇānnāyatyāṃ saṃvarāya pratipadyate | utsārayitavyā ityādi padatrayaṃ mṛdumadhyādhimātravigrahādyapanayanāt | durlabdhā iti | yo'haṃ jalpite sati parasmin pratijalpāmīti kalahādayaḥ praśastatvena durlabdhā ityevaṃ cittamutpādayatītyarthaḥ | paruṣaṃ vā karkaśaṃ veti | śrotrāsukhakāritvātparuṣaṃ vaimanasyakaratvāt karkaśam | duruktānītyādi paiśunyapāruṣyasambhinnapralāpabhedāduktaṃ | tathaitatkasya hetorityāśaṅkyāha | na mayā'dhyāsa ityādi | kṣobhaḥ saṃrambhaḥ | bhrūkuṭirlalāṭasaṃkocaḥ | sarvasattvānāmantike sthātavyamiti | yathoktakrameṇa mārakarmaṇāmabhibhavanāt sattvaviṣaye vartitavyam | aṣṭamaśāstrasadṛśajanasamānāvasthālakṣaṇavivṛddhyarthamāha | kathaṃ cānandetyādi | tatra ekayānasamārūḍhāstulyasannāhapratipattyā | ekamārgasamārūḍhāḥ sadṛśaprasthānapratipattyā | samānābhiprāyāḥ sambhārapratipatterekatvena samayānasamprasthitā niryāṇapratipattestulyatvena | yatreti dānādau,yathetyanupalambhayogena ||



 



abhisamayālaṅkārālokāyāṃ prajñāpāramitāvyākhyāyāmabhimānaparivarto nāma caturviṃśatitamaḥ ||